Declension table of ?caturthīkarman

Deva

NeuterSingularDualPlural
Nominativecaturthīkarma caturthīkarmaṇī caturthīkarmāṇi
Vocativecaturthīkarman caturthīkarma caturthīkarmaṇī caturthīkarmāṇi
Accusativecaturthīkarma caturthīkarmaṇī caturthīkarmāṇi
Instrumentalcaturthīkarmaṇā caturthīkarmabhyām caturthīkarmabhiḥ
Dativecaturthīkarmaṇe caturthīkarmabhyām caturthīkarmabhyaḥ
Ablativecaturthīkarmaṇaḥ caturthīkarmabhyām caturthīkarmabhyaḥ
Genitivecaturthīkarmaṇaḥ caturthīkarmaṇoḥ caturthīkarmaṇām
Locativecaturthīkarmaṇi caturthīkarmaṇoḥ caturthīkarmasu

Compound caturthīkarma -

Adverb -caturthīkarma -caturthīkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria