Declension table of ?caturthasvara

Deva

NeuterSingularDualPlural
Nominativecaturthasvaram caturthasvare caturthasvarāṇi
Vocativecaturthasvara caturthasvare caturthasvarāṇi
Accusativecaturthasvaram caturthasvare caturthasvarāṇi
Instrumentalcaturthasvareṇa caturthasvarābhyām caturthasvaraiḥ
Dativecaturthasvarāya caturthasvarābhyām caturthasvarebhyaḥ
Ablativecaturthasvarāt caturthasvarābhyām caturthasvarebhyaḥ
Genitivecaturthasvarasya caturthasvarayoḥ caturthasvarāṇām
Locativecaturthasvare caturthasvarayoḥ caturthasvareṣu

Compound caturthasvara -

Adverb -caturthasvaram -caturthasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria