Declension table of ?caturthasvara

Deva

MasculineSingularDualPlural
Nominativecaturthasvaraḥ caturthasvarau caturthasvarāḥ
Vocativecaturthasvara caturthasvarau caturthasvarāḥ
Accusativecaturthasvaram caturthasvarau caturthasvarān
Instrumentalcaturthasvareṇa caturthasvarābhyām caturthasvaraiḥ caturthasvarebhiḥ
Dativecaturthasvarāya caturthasvarābhyām caturthasvarebhyaḥ
Ablativecaturthasvarāt caturthasvarābhyām caturthasvarebhyaḥ
Genitivecaturthasvarasya caturthasvarayoḥ caturthasvarāṇām
Locativecaturthasvare caturthasvarayoḥ caturthasvareṣu

Compound caturthasvara -

Adverb -caturthasvaram -caturthasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria