Declension table of ?caturthaphala

Deva

NeuterSingularDualPlural
Nominativecaturthaphalam caturthaphale caturthaphalāni
Vocativecaturthaphala caturthaphale caturthaphalāni
Accusativecaturthaphalam caturthaphale caturthaphalāni
Instrumentalcaturthaphalena caturthaphalābhyām caturthaphalaiḥ
Dativecaturthaphalāya caturthaphalābhyām caturthaphalebhyaḥ
Ablativecaturthaphalāt caturthaphalābhyām caturthaphalebhyaḥ
Genitivecaturthaphalasya caturthaphalayoḥ caturthaphalānām
Locativecaturthaphale caturthaphalayoḥ caturthaphaleṣu

Compound caturthaphala -

Adverb -caturthaphalam -caturthaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria