Declension table of ?caturthakālikā

Deva

FeminineSingularDualPlural
Nominativecaturthakālikā caturthakālike caturthakālikāḥ
Vocativecaturthakālike caturthakālike caturthakālikāḥ
Accusativecaturthakālikām caturthakālike caturthakālikāḥ
Instrumentalcaturthakālikayā caturthakālikābhyām caturthakālikābhiḥ
Dativecaturthakālikāyai caturthakālikābhyām caturthakālikābhyaḥ
Ablativecaturthakālikāyāḥ caturthakālikābhyām caturthakālikābhyaḥ
Genitivecaturthakālikāyāḥ caturthakālikayoḥ caturthakālikānām
Locativecaturthakālikāyām caturthakālikayoḥ caturthakālikāsu

Adverb -caturthakālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria