Declension table of ?caturthakālā

Deva

FeminineSingularDualPlural
Nominativecaturthakālā caturthakāle caturthakālāḥ
Vocativecaturthakāle caturthakāle caturthakālāḥ
Accusativecaturthakālām caturthakāle caturthakālāḥ
Instrumentalcaturthakālayā caturthakālābhyām caturthakālābhiḥ
Dativecaturthakālāyai caturthakālābhyām caturthakālābhyaḥ
Ablativecaturthakālāyāḥ caturthakālābhyām caturthakālābhyaḥ
Genitivecaturthakālāyāḥ caturthakālayoḥ caturthakālānām
Locativecaturthakālāyām caturthakālayoḥ caturthakālāsu

Adverb -caturthakālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria