Declension table of ?caturthakā

Deva

FeminineSingularDualPlural
Nominativecaturthakā caturthake caturthakāḥ
Vocativecaturthake caturthake caturthakāḥ
Accusativecaturthakām caturthake caturthakāḥ
Instrumentalcaturthakayā caturthakābhyām caturthakābhiḥ
Dativecaturthakāyai caturthakābhyām caturthakābhyaḥ
Ablativecaturthakāyāḥ caturthakābhyām caturthakābhyaḥ
Genitivecaturthakāyāḥ caturthakayoḥ caturthakānām
Locativecaturthakāyām caturthakayoḥ caturthakāsu

Adverb -caturthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria