Declension table of ?caturthaka

Deva

NeuterSingularDualPlural
Nominativecaturthakam caturthake caturthakāni
Vocativecaturthaka caturthake caturthakāni
Accusativecaturthakam caturthake caturthakāni
Instrumentalcaturthakena caturthakābhyām caturthakaiḥ
Dativecaturthakāya caturthakābhyām caturthakebhyaḥ
Ablativecaturthakāt caturthakābhyām caturthakebhyaḥ
Genitivecaturthakasya caturthakayoḥ caturthakānām
Locativecaturthake caturthakayoḥ caturthakeṣu

Compound caturthaka -

Adverb -caturthakam -caturthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria