Declension table of ?caturthaka

Deva

MasculineSingularDualPlural
Nominativecaturthakaḥ caturthakau caturthakāḥ
Vocativecaturthaka caturthakau caturthakāḥ
Accusativecaturthakam caturthakau caturthakān
Instrumentalcaturthakena caturthakābhyām caturthakaiḥ caturthakebhiḥ
Dativecaturthakāya caturthakābhyām caturthakebhyaḥ
Ablativecaturthakāt caturthakābhyām caturthakebhyaḥ
Genitivecaturthakasya caturthakayoḥ caturthakānām
Locativecaturthake caturthakayoḥ caturthakeṣu

Compound caturthaka -

Adverb -caturthakam -caturthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria