Declension table of ?caturthabhaktakṣapaṇa

Deva

NeuterSingularDualPlural
Nominativecaturthabhaktakṣapaṇam caturthabhaktakṣapaṇe caturthabhaktakṣapaṇāni
Vocativecaturthabhaktakṣapaṇa caturthabhaktakṣapaṇe caturthabhaktakṣapaṇāni
Accusativecaturthabhaktakṣapaṇam caturthabhaktakṣapaṇe caturthabhaktakṣapaṇāni
Instrumentalcaturthabhaktakṣapaṇena caturthabhaktakṣapaṇābhyām caturthabhaktakṣapaṇaiḥ
Dativecaturthabhaktakṣapaṇāya caturthabhaktakṣapaṇābhyām caturthabhaktakṣapaṇebhyaḥ
Ablativecaturthabhaktakṣapaṇāt caturthabhaktakṣapaṇābhyām caturthabhaktakṣapaṇebhyaḥ
Genitivecaturthabhaktakṣapaṇasya caturthabhaktakṣapaṇayoḥ caturthabhaktakṣapaṇānām
Locativecaturthabhaktakṣapaṇe caturthabhaktakṣapaṇayoḥ caturthabhaktakṣapaṇeṣu

Compound caturthabhaktakṣapaṇa -

Adverb -caturthabhaktakṣapaṇam -caturthabhaktakṣapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria