Declension table of ?caturthabhājā

Deva

FeminineSingularDualPlural
Nominativecaturthabhājā caturthabhāje caturthabhājāḥ
Vocativecaturthabhāje caturthabhāje caturthabhājāḥ
Accusativecaturthabhājām caturthabhāje caturthabhājāḥ
Instrumentalcaturthabhājayā caturthabhājābhyām caturthabhājābhiḥ
Dativecaturthabhājāyai caturthabhājābhyām caturthabhājābhyaḥ
Ablativecaturthabhājāyāḥ caturthabhājābhyām caturthabhājābhyaḥ
Genitivecaturthabhājāyāḥ caturthabhājayoḥ caturthabhājānām
Locativecaturthabhājāyām caturthabhājayoḥ caturthabhājāsu

Adverb -caturthabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria