Declension table of ?caturthāśrama

Deva

MasculineSingularDualPlural
Nominativecaturthāśramaḥ caturthāśramau caturthāśramāḥ
Vocativecaturthāśrama caturthāśramau caturthāśramāḥ
Accusativecaturthāśramam caturthāśramau caturthāśramān
Instrumentalcaturthāśrameṇa caturthāśramābhyām caturthāśramaiḥ caturthāśramebhiḥ
Dativecaturthāśramāya caturthāśramābhyām caturthāśramebhyaḥ
Ablativecaturthāśramāt caturthāśramābhyām caturthāśramebhyaḥ
Genitivecaturthāśramasya caturthāśramayoḥ caturthāśramāṇām
Locativecaturthāśrame caturthāśramayoḥ caturthāśrameṣu

Compound caturthāśrama -

Adverb -caturthāśramam -caturthāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria