Declension table of ?caturthāṃśinī

Deva

FeminineSingularDualPlural
Nominativecaturthāṃśinī caturthāṃśinyau caturthāṃśinyaḥ
Vocativecaturthāṃśini caturthāṃśinyau caturthāṃśinyaḥ
Accusativecaturthāṃśinīm caturthāṃśinyau caturthāṃśinīḥ
Instrumentalcaturthāṃśinyā caturthāṃśinībhyām caturthāṃśinībhiḥ
Dativecaturthāṃśinyai caturthāṃśinībhyām caturthāṃśinībhyaḥ
Ablativecaturthāṃśinyāḥ caturthāṃśinībhyām caturthāṃśinībhyaḥ
Genitivecaturthāṃśinyāḥ caturthāṃśinyoḥ caturthāṃśinīnām
Locativecaturthāṃśinyām caturthāṃśinyoḥ caturthāṃśinīṣu

Compound caturthāṃśini - caturthāṃśinī -

Adverb -caturthāṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria