Declension table of ?caturthāṃśin

Deva

NeuterSingularDualPlural
Nominativecaturthāṃśi caturthāṃśinī caturthāṃśīni
Vocativecaturthāṃśin caturthāṃśi caturthāṃśinī caturthāṃśīni
Accusativecaturthāṃśi caturthāṃśinī caturthāṃśīni
Instrumentalcaturthāṃśinā caturthāṃśibhyām caturthāṃśibhiḥ
Dativecaturthāṃśine caturthāṃśibhyām caturthāṃśibhyaḥ
Ablativecaturthāṃśinaḥ caturthāṃśibhyām caturthāṃśibhyaḥ
Genitivecaturthāṃśinaḥ caturthāṃśinoḥ caturthāṃśinām
Locativecaturthāṃśini caturthāṃśinoḥ caturthāṃśiṣu

Compound caturthāṃśi -

Adverb -caturthāṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria