Declension table of caturtha

Deva

MasculineSingularDualPlural
Nominativecaturthaḥ caturthau caturthāḥ
Vocativecaturtha caturthau caturthāḥ
Accusativecaturtham caturthau caturthān
Instrumentalcaturthena caturthābhyām caturthaiḥ caturthebhiḥ
Dativecaturthāya caturthābhyām caturthebhyaḥ
Ablativecaturthāt caturthābhyām caturthebhyaḥ
Genitivecaturthasya caturthayoḥ caturthānām
Locativecaturthe caturthayoḥ caturtheṣu

Compound caturtha -

Adverb -caturtham -caturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria