Declension table of ?caturnidhanā

Deva

FeminineSingularDualPlural
Nominativecaturnidhanā caturnidhane caturnidhanāḥ
Vocativecaturnidhane caturnidhane caturnidhanāḥ
Accusativecaturnidhanām caturnidhane caturnidhanāḥ
Instrumentalcaturnidhanayā caturnidhanābhyām caturnidhanābhiḥ
Dativecaturnidhanāyai caturnidhanābhyām caturnidhanābhyaḥ
Ablativecaturnidhanāyāḥ caturnidhanābhyām caturnidhanābhyaḥ
Genitivecaturnidhanāyāḥ caturnidhanayoḥ caturnidhanānām
Locativecaturnidhanāyām caturnidhanayoḥ caturnidhanāsu

Adverb -caturnidhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria