Declension table of ?caturnidhana

Deva

NeuterSingularDualPlural
Nominativecaturnidhanam caturnidhane caturnidhanāni
Vocativecaturnidhana caturnidhane caturnidhanāni
Accusativecaturnidhanam caturnidhane caturnidhanāni
Instrumentalcaturnidhanena caturnidhanābhyām caturnidhanaiḥ
Dativecaturnidhanāya caturnidhanābhyām caturnidhanebhyaḥ
Ablativecaturnidhanāt caturnidhanābhyām caturnidhanebhyaḥ
Genitivecaturnidhanasya caturnidhanayoḥ caturnidhanānām
Locativecaturnidhane caturnidhanayoḥ caturnidhaneṣu

Compound caturnidhana -

Adverb -caturnidhanam -caturnidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria