Declension table of ?caturnetṛ

Deva

NeuterSingularDualPlural
Nominativecaturnetṛ caturnetṛṇī caturnetṝṇi
Vocativecaturnetṛ caturnetṛṇī caturnetṝṇi
Accusativecaturnetṛ caturnetṛṇī caturnetṝṇi
Instrumentalcaturnetṛṇā caturnetṛbhyām caturnetṛbhiḥ
Dativecaturnetṛṇe caturnetṛbhyām caturnetṛbhyaḥ
Ablativecaturnetṛṇaḥ caturnetṛbhyām caturnetṛbhyaḥ
Genitivecaturnetṛṇaḥ caturnetṛṇoḥ caturnetṝṇām
Locativecaturnetṛṇi caturnetṛṇoḥ caturnetṛṣu

Compound caturnetṛ -

Adverb -caturnetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria