Declension table of ?caturnetṛ

Deva

MasculineSingularDualPlural
Nominativecaturnetā caturnetārau caturnetāraḥ
Vocativecaturnetaḥ caturnetārau caturnetāraḥ
Accusativecaturnetāram caturnetārau caturnetṝn
Instrumentalcaturnetrā caturnetṛbhyām caturnetṛbhiḥ
Dativecaturnetre caturnetṛbhyām caturnetṛbhyaḥ
Ablativecaturnetuḥ caturnetṛbhyām caturnetṛbhyaḥ
Genitivecaturnetuḥ caturnetroḥ caturnetṝṇām
Locativecaturnetari caturnetroḥ caturnetṛṣu

Compound caturnetṛ -

Adverb -caturnetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria