Declension table of caturnavati

Deva

FeminineSingularDualPlural
Nominativecaturnavatiḥ caturnavatī caturnavatayaḥ
Vocativecaturnavate caturnavatī caturnavatayaḥ
Accusativecaturnavatim caturnavatī caturnavatīḥ
Instrumentalcaturnavatyā caturnavatibhyām caturnavatibhiḥ
Dativecaturnavatyai caturnavataye caturnavatibhyām caturnavatibhyaḥ
Ablativecaturnavatyāḥ caturnavateḥ caturnavatibhyām caturnavatibhyaḥ
Genitivecaturnavatyāḥ caturnavateḥ caturnavatyoḥ caturnavatīnām
Locativecaturnavatyām caturnavatau caturnavatyoḥ caturnavatiṣu

Compound caturnavati -

Adverb -caturnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria