Declension table of ?caturmuṣṭi

Deva

MasculineSingularDualPlural
Nominativecaturmuṣṭiḥ caturmuṣṭī caturmuṣṭayaḥ
Vocativecaturmuṣṭe caturmuṣṭī caturmuṣṭayaḥ
Accusativecaturmuṣṭim caturmuṣṭī caturmuṣṭīn
Instrumentalcaturmuṣṭinā caturmuṣṭibhyām caturmuṣṭibhiḥ
Dativecaturmuṣṭaye caturmuṣṭibhyām caturmuṣṭibhyaḥ
Ablativecaturmuṣṭeḥ caturmuṣṭibhyām caturmuṣṭibhyaḥ
Genitivecaturmuṣṭeḥ caturmuṣṭyoḥ caturmuṣṭīnām
Locativecaturmuṣṭau caturmuṣṭyoḥ caturmuṣṭiṣu

Compound caturmuṣṭi -

Adverb -caturmuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria