Declension table of ?caturmedha

Deva

MasculineSingularDualPlural
Nominativecaturmedhaḥ caturmedhau caturmedhāḥ
Vocativecaturmedha caturmedhau caturmedhāḥ
Accusativecaturmedham caturmedhau caturmedhān
Instrumentalcaturmedhena caturmedhābhyām caturmedhaiḥ caturmedhebhiḥ
Dativecaturmedhāya caturmedhābhyām caturmedhebhyaḥ
Ablativecaturmedhāt caturmedhābhyām caturmedhebhyaḥ
Genitivecaturmedhasya caturmedhayoḥ caturmedhānām
Locativecaturmedhe caturmedhayoḥ caturmedheṣu

Compound caturmedha -

Adverb -caturmedham -caturmedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria