Declension table of ?caturmahārājakāyika

Deva

MasculineSingularDualPlural
Nominativecaturmahārājakāyikaḥ caturmahārājakāyikau caturmahārājakāyikāḥ
Vocativecaturmahārājakāyika caturmahārājakāyikau caturmahārājakāyikāḥ
Accusativecaturmahārājakāyikam caturmahārājakāyikau caturmahārājakāyikān
Instrumentalcaturmahārājakāyikena caturmahārājakāyikābhyām caturmahārājakāyikaiḥ caturmahārājakāyikebhiḥ
Dativecaturmahārājakāyikāya caturmahārājakāyikābhyām caturmahārājakāyikebhyaḥ
Ablativecaturmahārājakāyikāt caturmahārājakāyikābhyām caturmahārājakāyikebhyaḥ
Genitivecaturmahārājakāyikasya caturmahārājakāyikayoḥ caturmahārājakāyikānām
Locativecaturmahārājakāyike caturmahārājakāyikayoḥ caturmahārājakāyikeṣu

Compound caturmahārājakāyika -

Adverb -caturmahārājakāyikam -caturmahārājakāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria