Declension table of ?caturmahārāja

Deva

MasculineSingularDualPlural
Nominativecaturmahārājaḥ caturmahārājau caturmahārājāḥ
Vocativecaturmahārāja caturmahārājau caturmahārājāḥ
Accusativecaturmahārājam caturmahārājau caturmahārājān
Instrumentalcaturmahārājena caturmahārājābhyām caturmahārājaiḥ caturmahārājebhiḥ
Dativecaturmahārājāya caturmahārājābhyām caturmahārājebhyaḥ
Ablativecaturmahārājāt caturmahārājābhyām caturmahārājebhyaḥ
Genitivecaturmahārājasya caturmahārājayoḥ caturmahārājānām
Locativecaturmahārāje caturmahārājayoḥ caturmahārājeṣu

Compound caturmahārāja -

Adverb -caturmahārājam -caturmahārājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria