Declension table of ?caturmāsī

Deva

FeminineSingularDualPlural
Nominativecaturmāsī caturmāsyau caturmāsyaḥ
Vocativecaturmāsi caturmāsyau caturmāsyaḥ
Accusativecaturmāsīm caturmāsyau caturmāsīḥ
Instrumentalcaturmāsyā caturmāsībhyām caturmāsībhiḥ
Dativecaturmāsyai caturmāsībhyām caturmāsībhyaḥ
Ablativecaturmāsyāḥ caturmāsībhyām caturmāsībhyaḥ
Genitivecaturmāsyāḥ caturmāsyoḥ caturmāsīnām
Locativecaturmāsyām caturmāsyoḥ caturmāsīṣu

Compound caturmāsi - caturmāsī -

Adverb -caturmāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria