Declension table of ?caturlekhā

Deva

FeminineSingularDualPlural
Nominativecaturlekhā caturlekhe caturlekhāḥ
Vocativecaturlekhe caturlekhe caturlekhāḥ
Accusativecaturlekhām caturlekhe caturlekhāḥ
Instrumentalcaturlekhayā caturlekhābhyām caturlekhābhiḥ
Dativecaturlekhāyai caturlekhābhyām caturlekhābhyaḥ
Ablativecaturlekhāyāḥ caturlekhābhyām caturlekhābhyaḥ
Genitivecaturlekhāyāḥ caturlekhayoḥ caturlekhānām
Locativecaturlekhāyām caturlekhayoḥ caturlekhāsu

Adverb -caturlekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria