Declension table of ?caturiḍaspadastobha

Deva

MasculineSingularDualPlural
Nominativecaturiḍaspadastobhaḥ caturiḍaspadastobhau caturiḍaspadastobhāḥ
Vocativecaturiḍaspadastobha caturiḍaspadastobhau caturiḍaspadastobhāḥ
Accusativecaturiḍaspadastobham caturiḍaspadastobhau caturiḍaspadastobhān
Instrumentalcaturiḍaspadastobhena caturiḍaspadastobhābhyām caturiḍaspadastobhaiḥ caturiḍaspadastobhebhiḥ
Dativecaturiḍaspadastobhāya caturiḍaspadastobhābhyām caturiḍaspadastobhebhyaḥ
Ablativecaturiḍaspadastobhāt caturiḍaspadastobhābhyām caturiḍaspadastobhebhyaḥ
Genitivecaturiḍaspadastobhasya caturiḍaspadastobhayoḥ caturiḍaspadastobhānām
Locativecaturiḍaspadastobhe caturiḍaspadastobhayoḥ caturiḍaspadastobheṣu

Compound caturiḍaspadastobha -

Adverb -caturiḍaspadastobham -caturiḍaspadastobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria