Declension table of ?caturhrasva

Deva

MasculineSingularDualPlural
Nominativecaturhrasvaḥ caturhrasvau caturhrasvāḥ
Vocativecaturhrasva caturhrasvau caturhrasvāḥ
Accusativecaturhrasvam caturhrasvau caturhrasvān
Instrumentalcaturhrasvena caturhrasvābhyām caturhrasvaiḥ caturhrasvebhiḥ
Dativecaturhrasvāya caturhrasvābhyām caturhrasvebhyaḥ
Ablativecaturhrasvāt caturhrasvābhyām caturhrasvebhyaḥ
Genitivecaturhrasvasya caturhrasvayoḥ caturhrasvānām
Locativecaturhrasve caturhrasvayoḥ caturhrasveṣu

Compound caturhrasva -

Adverb -caturhrasvam -caturhrasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria