Declension table of ?caturhasta

Deva

MasculineSingularDualPlural
Nominativecaturhastaḥ caturhastau caturhastāḥ
Vocativecaturhasta caturhastau caturhastāḥ
Accusativecaturhastam caturhastau caturhastān
Instrumentalcaturhastena caturhastābhyām caturhastaiḥ caturhastebhiḥ
Dativecaturhastāya caturhastābhyām caturhastebhyaḥ
Ablativecaturhastāt caturhastābhyām caturhastebhyaḥ
Genitivecaturhastasya caturhastayoḥ caturhastānām
Locativecaturhaste caturhastayoḥ caturhasteṣu

Compound caturhasta -

Adverb -caturhastam -caturhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria