Declension table of ?caturhanu_ā

Deva

FeminineSingularDualPlural
Nominativecaturhanu_ā caturhanu_e caturhanu_āḥ
Vocativecaturhanu_e caturhanu_e caturhanu_āḥ
Accusativecaturhanu_ām caturhanu_e caturhanu_āḥ
Instrumentalcaturhanu_ayā caturhanu_ābhyām caturhanu_ābhiḥ
Dativecaturhanu_āyai caturhanu_ābhyām caturhanu_ābhyaḥ
Ablativecaturhanu_āyāḥ caturhanu_ābhyām caturhanu_ābhyaḥ
Genitivecaturhanu_āyāḥ caturhanu_ayoḥ caturhanu_ānām
Locativecaturhanu_āyām caturhanu_ayoḥ caturhanu_āsu

Adverb -caturhanu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria