Declension table of ?caturhāyana

Deva

NeuterSingularDualPlural
Nominativecaturhāyanam caturhāyane caturhāyanāni
Vocativecaturhāyana caturhāyane caturhāyanāni
Accusativecaturhāyanam caturhāyane caturhāyanāni
Instrumentalcaturhāyanena caturhāyanābhyām caturhāyanaiḥ
Dativecaturhāyanāya caturhāyanābhyām caturhāyanebhyaḥ
Ablativecaturhāyanāt caturhāyanābhyām caturhāyanebhyaḥ
Genitivecaturhāyanasya caturhāyanayoḥ caturhāyanānām
Locativecaturhāyane caturhāyanayoḥ caturhāyaneṣu

Compound caturhāyana -

Adverb -caturhāyanam -caturhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria