Declension table of ?caturhāyana

Deva

MasculineSingularDualPlural
Nominativecaturhāyanaḥ caturhāyanau caturhāyanāḥ
Vocativecaturhāyana caturhāyanau caturhāyanāḥ
Accusativecaturhāyanam caturhāyanau caturhāyanān
Instrumentalcaturhāyanena caturhāyanābhyām caturhāyanaiḥ caturhāyanebhiḥ
Dativecaturhāyanāya caturhāyanābhyām caturhāyanebhyaḥ
Ablativecaturhāyanāt caturhāyanābhyām caturhāyanebhyaḥ
Genitivecaturhāyanasya caturhāyanayoḥ caturhāyanānām
Locativecaturhāyane caturhāyanayoḥ caturhāyaneṣu

Compound caturhāyana -

Adverb -caturhāyanam -caturhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria