Declension table of caturhāyaṇa

Deva

NeuterSingularDualPlural
Nominativecaturhāyaṇam caturhāyaṇe caturhāyaṇāni
Vocativecaturhāyaṇa caturhāyaṇe caturhāyaṇāni
Accusativecaturhāyaṇam caturhāyaṇe caturhāyaṇāni
Instrumentalcaturhāyaṇena caturhāyaṇābhyām caturhāyaṇaiḥ
Dativecaturhāyaṇāya caturhāyaṇābhyām caturhāyaṇebhyaḥ
Ablativecaturhāyaṇāt caturhāyaṇābhyām caturhāyaṇebhyaḥ
Genitivecaturhāyaṇasya caturhāyaṇayoḥ caturhāyaṇānām
Locativecaturhāyaṇe caturhāyaṇayoḥ caturhāyaṇeṣu

Compound caturhāyaṇa -

Adverb -caturhāyaṇam -caturhāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria