Declension table of caturhāyaṇa

Deva

MasculineSingularDualPlural
Nominativecaturhāyaṇaḥ caturhāyaṇau caturhāyaṇāḥ
Vocativecaturhāyaṇa caturhāyaṇau caturhāyaṇāḥ
Accusativecaturhāyaṇam caturhāyaṇau caturhāyaṇān
Instrumentalcaturhāyaṇena caturhāyaṇābhyām caturhāyaṇaiḥ caturhāyaṇebhiḥ
Dativecaturhāyaṇāya caturhāyaṇābhyām caturhāyaṇebhyaḥ
Ablativecaturhāyaṇāt caturhāyaṇābhyām caturhāyaṇebhyaḥ
Genitivecaturhāyaṇasya caturhāyaṇayoḥ caturhāyaṇānām
Locativecaturhāyaṇe caturhāyaṇayoḥ caturhāyaṇeṣu

Compound caturhāyaṇa -

Adverb -caturhāyaṇam -caturhāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria