Declension table of ?caturguṇa

Deva

MasculineSingularDualPlural
Nominativecaturguṇaḥ caturguṇau caturguṇāḥ
Vocativecaturguṇa caturguṇau caturguṇāḥ
Accusativecaturguṇam caturguṇau caturguṇān
Instrumentalcaturguṇena caturguṇābhyām caturguṇaiḥ caturguṇebhiḥ
Dativecaturguṇāya caturguṇābhyām caturguṇebhyaḥ
Ablativecaturguṇāt caturguṇābhyām caturguṇebhyaḥ
Genitivecaturguṇasya caturguṇayoḥ caturguṇānām
Locativecaturguṇe caturguṇayoḥ caturguṇeṣu

Compound caturguṇa -

Adverb -caturguṇam -caturguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria