Declension table of ?caturgati_ā

Deva

FeminineSingularDualPlural
Nominativecaturgati_ā caturgati_e caturgati_āḥ
Vocativecaturgati_e caturgati_e caturgati_āḥ
Accusativecaturgati_ām caturgati_e caturgati_āḥ
Instrumentalcaturgati_ayā caturgati_ābhyām caturgati_ābhiḥ
Dativecaturgati_āyai caturgati_ābhyām caturgati_ābhyaḥ
Ablativecaturgati_āyāḥ caturgati_ābhyām caturgati_ābhyaḥ
Genitivecaturgati_āyāḥ caturgati_ayoḥ caturgati_ānām
Locativecaturgati_āyām caturgati_ayoḥ caturgati_āsu

Adverb -caturgati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria