Declension table of ?caturgati

Deva

MasculineSingularDualPlural
Nominativecaturgatiḥ caturgatī caturgatayaḥ
Vocativecaturgate caturgatī caturgatayaḥ
Accusativecaturgatim caturgatī caturgatīn
Instrumentalcaturgatinā caturgatibhyām caturgatibhiḥ
Dativecaturgataye caturgatibhyām caturgatibhyaḥ
Ablativecaturgateḥ caturgatibhyām caturgatibhyaḥ
Genitivecaturgateḥ caturgatyoḥ caturgatīnām
Locativecaturgatau caturgatyoḥ caturgatiṣu

Compound caturgati -

Adverb -caturgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria