Declension table of ?caturgandhā

Deva

FeminineSingularDualPlural
Nominativecaturgandhā caturgandhe caturgandhāḥ
Vocativecaturgandhe caturgandhe caturgandhāḥ
Accusativecaturgandhām caturgandhe caturgandhāḥ
Instrumentalcaturgandhayā caturgandhābhyām caturgandhābhiḥ
Dativecaturgandhāyai caturgandhābhyām caturgandhābhyaḥ
Ablativecaturgandhāyāḥ caturgandhābhyām caturgandhābhyaḥ
Genitivecaturgandhāyāḥ caturgandhayoḥ caturgandhānām
Locativecaturgandhāyām caturgandhayoḥ caturgandhāsu

Adverb -caturgandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria