Declension table of ?caturgṛhītin

Deva

MasculineSingularDualPlural
Nominativecaturgṛhītī caturgṛhītinau caturgṛhītinaḥ
Vocativecaturgṛhītin caturgṛhītinau caturgṛhītinaḥ
Accusativecaturgṛhītinam caturgṛhītinau caturgṛhītinaḥ
Instrumentalcaturgṛhītinā caturgṛhītibhyām caturgṛhītibhiḥ
Dativecaturgṛhītine caturgṛhītibhyām caturgṛhītibhyaḥ
Ablativecaturgṛhītinaḥ caturgṛhītibhyām caturgṛhītibhyaḥ
Genitivecaturgṛhītinaḥ caturgṛhītinoḥ caturgṛhītinām
Locativecaturgṛhītini caturgṛhītinoḥ caturgṛhītiṣu

Compound caturgṛhīti -

Adverb -caturgṛhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria