Declension table of ?caturdhāśānti

Deva

FeminineSingularDualPlural
Nominativecaturdhāśāntiḥ caturdhāśāntī caturdhāśāntayaḥ
Vocativecaturdhāśānte caturdhāśāntī caturdhāśāntayaḥ
Accusativecaturdhāśāntim caturdhāśāntī caturdhāśāntīḥ
Instrumentalcaturdhāśāntyā caturdhāśāntibhyām caturdhāśāntibhiḥ
Dativecaturdhāśāntyai caturdhāśāntaye caturdhāśāntibhyām caturdhāśāntibhyaḥ
Ablativecaturdhāśāntyāḥ caturdhāśānteḥ caturdhāśāntibhyām caturdhāśāntibhyaḥ
Genitivecaturdhāśāntyāḥ caturdhāśānteḥ caturdhāśāntyoḥ caturdhāśāntīnām
Locativecaturdhāśāntyām caturdhāśāntau caturdhāśāntyoḥ caturdhāśāntiṣu

Compound caturdhāśānti -

Adverb -caturdhāśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria