Declension table of ?caturdhātu_ā

Deva

FeminineSingularDualPlural
Nominativecaturdhātu_ā caturdhātu_e caturdhātu_āḥ
Vocativecaturdhātu_e caturdhātu_e caturdhātu_āḥ
Accusativecaturdhātu_ām caturdhātu_e caturdhātu_āḥ
Instrumentalcaturdhātu_ayā caturdhātu_ābhyām caturdhātu_ābhiḥ
Dativecaturdhātu_āyai caturdhātu_ābhyām caturdhātu_ābhyaḥ
Ablativecaturdhātu_āyāḥ caturdhātu_ābhyām caturdhātu_ābhyaḥ
Genitivecaturdhātu_āyāḥ caturdhātu_ayoḥ caturdhātu_ānām
Locativecaturdhātu_āyām caturdhātu_ayoḥ caturdhātu_āsu

Adverb -caturdhātu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria