Declension table of ?caturdhātu

Deva

MasculineSingularDualPlural
Nominativecaturdhātuḥ caturdhātū caturdhātavaḥ
Vocativecaturdhāto caturdhātū caturdhātavaḥ
Accusativecaturdhātum caturdhātū caturdhātūn
Instrumentalcaturdhātunā caturdhātubhyām caturdhātubhiḥ
Dativecaturdhātave caturdhātubhyām caturdhātubhyaḥ
Ablativecaturdhātoḥ caturdhātubhyām caturdhātubhyaḥ
Genitivecaturdhātoḥ caturdhātvoḥ caturdhātūnām
Locativecaturdhātau caturdhātvoḥ caturdhātuṣu

Compound caturdhātu -

Adverb -caturdhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria