Declension table of ?caturdaśavidhā

Deva

FeminineSingularDualPlural
Nominativecaturdaśavidhā caturdaśavidhe caturdaśavidhāḥ
Vocativecaturdaśavidhe caturdaśavidhe caturdaśavidhāḥ
Accusativecaturdaśavidhām caturdaśavidhe caturdaśavidhāḥ
Instrumentalcaturdaśavidhayā caturdaśavidhābhyām caturdaśavidhābhiḥ
Dativecaturdaśavidhāyai caturdaśavidhābhyām caturdaśavidhābhyaḥ
Ablativecaturdaśavidhāyāḥ caturdaśavidhābhyām caturdaśavidhābhyaḥ
Genitivecaturdaśavidhāyāḥ caturdaśavidhayoḥ caturdaśavidhānām
Locativecaturdaśavidhāyām caturdaśavidhayoḥ caturdaśavidhāsu

Adverb -caturdaśavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria