Declension table of ?caturdaśasamadvandva

Deva

NeuterSingularDualPlural
Nominativecaturdaśasamadvandvam caturdaśasamadvandve caturdaśasamadvandvāni
Vocativecaturdaśasamadvandva caturdaśasamadvandve caturdaśasamadvandvāni
Accusativecaturdaśasamadvandvam caturdaśasamadvandve caturdaśasamadvandvāni
Instrumentalcaturdaśasamadvandvena caturdaśasamadvandvābhyām caturdaśasamadvandvaiḥ
Dativecaturdaśasamadvandvāya caturdaśasamadvandvābhyām caturdaśasamadvandvebhyaḥ
Ablativecaturdaśasamadvandvāt caturdaśasamadvandvābhyām caturdaśasamadvandvebhyaḥ
Genitivecaturdaśasamadvandvasya caturdaśasamadvandvayoḥ caturdaśasamadvandvānām
Locativecaturdaśasamadvandve caturdaśasamadvandvayoḥ caturdaśasamadvandveṣu

Compound caturdaśasamadvandva -

Adverb -caturdaśasamadvandvam -caturdaśasamadvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria