Declension table of ?caturdaśamataviveka

Deva

MasculineSingularDualPlural
Nominativecaturdaśamatavivekaḥ caturdaśamatavivekau caturdaśamatavivekāḥ
Vocativecaturdaśamataviveka caturdaśamatavivekau caturdaśamatavivekāḥ
Accusativecaturdaśamatavivekam caturdaśamatavivekau caturdaśamatavivekān
Instrumentalcaturdaśamatavivekena caturdaśamatavivekābhyām caturdaśamatavivekaiḥ caturdaśamatavivekebhiḥ
Dativecaturdaśamatavivekāya caturdaśamatavivekābhyām caturdaśamatavivekebhyaḥ
Ablativecaturdaśamatavivekāt caturdaśamatavivekābhyām caturdaśamatavivekebhyaḥ
Genitivecaturdaśamatavivekasya caturdaśamatavivekayoḥ caturdaśamatavivekānām
Locativecaturdaśamataviveke caturdaśamatavivekayoḥ caturdaśamatavivekeṣu

Compound caturdaśamataviveka -

Adverb -caturdaśamatavivekam -caturdaśamatavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria