Declension table of ?caturdaśamā

Deva

FeminineSingularDualPlural
Nominativecaturdaśamā caturdaśame caturdaśamāḥ
Vocativecaturdaśame caturdaśame caturdaśamāḥ
Accusativecaturdaśamām caturdaśame caturdaśamāḥ
Instrumentalcaturdaśamayā caturdaśamābhyām caturdaśamābhiḥ
Dativecaturdaśamāyai caturdaśamābhyām caturdaśamābhyaḥ
Ablativecaturdaśamāyāḥ caturdaśamābhyām caturdaśamābhyaḥ
Genitivecaturdaśamāyāḥ caturdaśamayoḥ caturdaśamānām
Locativecaturdaśamāyām caturdaśamayoḥ caturdaśamāsu

Adverb -caturdaśamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria