Declension table of ?caturdaśama

Deva

NeuterSingularDualPlural
Nominativecaturdaśamam caturdaśame caturdaśamāni
Vocativecaturdaśama caturdaśame caturdaśamāni
Accusativecaturdaśamam caturdaśame caturdaśamāni
Instrumentalcaturdaśamena caturdaśamābhyām caturdaśamaiḥ
Dativecaturdaśamāya caturdaśamābhyām caturdaśamebhyaḥ
Ablativecaturdaśamāt caturdaśamābhyām caturdaśamebhyaḥ
Genitivecaturdaśamasya caturdaśamayoḥ caturdaśamānām
Locativecaturdaśame caturdaśamayoḥ caturdaśameṣu

Compound caturdaśama -

Adverb -caturdaśamam -caturdaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria