Declension table of ?caturdaśaguṇanāman

Deva

NeuterSingularDualPlural
Nominativecaturdaśaguṇanāma caturdaśaguṇanāmnī caturdaśaguṇanāmāni
Vocativecaturdaśaguṇanāman caturdaśaguṇanāma caturdaśaguṇanāmnī caturdaśaguṇanāmāni
Accusativecaturdaśaguṇanāma caturdaśaguṇanāmnī caturdaśaguṇanāmāni
Instrumentalcaturdaśaguṇanāmnā caturdaśaguṇanāmabhyām caturdaśaguṇanāmabhiḥ
Dativecaturdaśaguṇanāmne caturdaśaguṇanāmabhyām caturdaśaguṇanāmabhyaḥ
Ablativecaturdaśaguṇanāmnaḥ caturdaśaguṇanāmabhyām caturdaśaguṇanāmabhyaḥ
Genitivecaturdaśaguṇanāmnaḥ caturdaśaguṇanāmnoḥ caturdaśaguṇanāmnām
Locativecaturdaśaguṇanāmni caturdaśaguṇanāmani caturdaśaguṇanāmnoḥ caturdaśaguṇanāmasu

Compound caturdaśaguṇanāma -

Adverb -caturdaśaguṇanāma -caturdaśaguṇanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria