Declension table of ?caturdaśaguṇā

Deva

FeminineSingularDualPlural
Nominativecaturdaśaguṇā caturdaśaguṇe caturdaśaguṇāḥ
Vocativecaturdaśaguṇe caturdaśaguṇe caturdaśaguṇāḥ
Accusativecaturdaśaguṇām caturdaśaguṇe caturdaśaguṇāḥ
Instrumentalcaturdaśaguṇayā caturdaśaguṇābhyām caturdaśaguṇābhiḥ
Dativecaturdaśaguṇāyai caturdaśaguṇābhyām caturdaśaguṇābhyaḥ
Ablativecaturdaśaguṇāyāḥ caturdaśaguṇābhyām caturdaśaguṇābhyaḥ
Genitivecaturdaśaguṇāyāḥ caturdaśaguṇayoḥ caturdaśaguṇānām
Locativecaturdaśaguṇāyām caturdaśaguṇayoḥ caturdaśaguṇāsu

Adverb -caturdaśaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria