Declension table of ?caturdaśaguṇa

Deva

MasculineSingularDualPlural
Nominativecaturdaśaguṇaḥ caturdaśaguṇau caturdaśaguṇāḥ
Vocativecaturdaśaguṇa caturdaśaguṇau caturdaśaguṇāḥ
Accusativecaturdaśaguṇam caturdaśaguṇau caturdaśaguṇān
Instrumentalcaturdaśaguṇena caturdaśaguṇābhyām caturdaśaguṇaiḥ caturdaśaguṇebhiḥ
Dativecaturdaśaguṇāya caturdaśaguṇābhyām caturdaśaguṇebhyaḥ
Ablativecaturdaśaguṇāt caturdaśaguṇābhyām caturdaśaguṇebhyaḥ
Genitivecaturdaśaguṇasya caturdaśaguṇayoḥ caturdaśaguṇānām
Locativecaturdaśaguṇe caturdaśaguṇayoḥ caturdaśaguṇeṣu

Compound caturdaśaguṇa -

Adverb -caturdaśaguṇam -caturdaśaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria